Original

यदि तच्छक्यमस्माभिर्ज्ञातुं धर्मभृतां वर ।श्रोतुमिच्छामि तत्सर्वं यथैतदुपलभ्यते ॥ २ ॥

Segmented

यदि तत् शक्यम् अस्माभिः ज्ञातुम् धर्म-भृताम् वर श्रोतुम् इच्छामि तत् सर्वम् यथा एतत् उपलभ्यते

Analysis

Word Lemma Parse
यदि यदि pos=i
तत् तद् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
ज्ञातुम् ज्ञा pos=vi
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथा यथा pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat