Original

प्रह्रादेन हृतं राज्यं महेन्द्रस्य महात्मनः ।शीलमाश्रित्य दैत्येन त्रैलोक्यं च वशीकृतम् ॥ १९ ॥

Segmented

प्रह्रादेन हृतम् राज्यम् महा-इन्द्रस्य महात्मनः शीलम् आश्रित्य दैत्येन त्रैलोक्यम् च वशीकृतम्

Analysis

Word Lemma Parse
प्रह्रादेन प्रह्राद pos=n,g=m,c=3,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
शीलम् शील pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
दैत्येन दैत्य pos=n,g=m,c=3,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
pos=i
वशीकृतम् वशीकृ pos=va,g=n,c=1,n=s,f=part