Original

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।नारदेन पुरा प्रोक्तं शीलमाश्रित्य भारत ॥ १८ ॥

Segmented

अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् नारदेन पुरा प्रोक्तम् शीलम् आश्रित्य भारत

Analysis

Word Lemma Parse
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
नारदेन नारद pos=n,g=m,c=3,n=s
पुरा पुरा pos=i
प्रोक्तम् प्रवच् pos=va,g=m,c=2,n=s,f=part
शीलम् शील pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
भारत भारत pos=n,g=m,c=8,n=s