Original

एकरात्रेण मान्धाता त्र्यहेण जनमेजयः ।सप्तरात्रेण नाभागः पृथिवीं प्रतिपेदिवान् ॥ १६ ॥

Segmented

एक-रात्रेण मान्धाता त्रि-अहेन जनमेजयः सप्त-रात्रेण नाभागः पृथिवीम् प्रतिपेदिवान्

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
रात्रेण रात्र pos=n,g=m,c=3,n=s
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
अहेन अह pos=n,g=m,c=3,n=s
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
सप्त सप्तन् pos=n,comp=y
रात्रेण रात्र pos=n,g=m,c=3,n=s
नाभागः नाभाग pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
प्रतिपेदिवान् प्रतिपद् pos=va,g=m,c=1,n=s,f=part