Original

शीलेन हि त्रयो लोकाः शक्या जेतुं न संशयः ।न हि किंचिदसाध्यं वै लोके शीलवतां भवेत् ॥ १५ ॥

Segmented

शीलेन हि त्रयो लोकाः शक्या जेतुम् न संशयः न हि किंचिद् असाध्यम् वै लोके शीलवताम् भवेत्

Analysis

Word Lemma Parse
शीलेन शील pos=n,g=n,c=3,n=s
हि हि pos=i
त्रयो त्रि pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
शक्या शक्य pos=a,g=m,c=1,n=p
जेतुम् जि pos=vi
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
असाध्यम् असाध्य pos=a,g=n,c=1,n=s
वै वै pos=i
लोके लोक pos=n,g=m,c=7,n=s
शीलवताम् शीलवत् pos=a,g=m,c=6,n=p
भवेत् भू pos=v,p=3,n=s,l=vidhilin