Original

धृतराष्ट्र उवाच ।यदीच्छसि श्रियं तात यादृशीं तां युधिष्ठिरे ।विशिष्टां वा नरव्याघ्र शीलवान्भव पुत्रक ॥ १४ ॥

Segmented

धृतराष्ट्र उवाच यदि इच्छसि श्रियम् तात यादृशीम् ताम् युधिष्ठिरे विशिष्टाम् वा नर-व्याघ्र शीलवान् भव पुत्रक

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
श्रियम् श्री pos=n,g=f,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
यादृशीम् यादृश pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
विशिष्टाम् विशिष् pos=va,g=f,c=2,n=s,f=part
वा वा pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
शीलवान् शीलवत् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
पुत्रक पुत्रक pos=n,g=m,c=8,n=s