Original

दृष्ट्वा तां पाण्डवेयानामृद्धिमिन्द्रोपमां शुभाम् ।अमित्राणां सुमहतीमनुशोचामि मानद ॥ १३ ॥

Segmented

दृष्ट्वा ताम् पाण्डवेयानाम् ऋद्धिम् इन्द्र-उपमाम् शुभाम् अमित्राणाम् सु महतीम् अनुशोचामि मानद

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
पाण्डवेयानाम् पाण्डवेय pos=n,g=m,c=6,n=p
ऋद्धिम् ऋद्धि pos=n,g=f,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
उपमाम् उपम pos=a,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
अमित्राणाम् अमित्र pos=n,g=m,c=6,n=p
सु सु pos=i
महतीम् महत् pos=a,g=f,c=2,n=s
अनुशोचामि अनुशुच् pos=v,p=1,n=s,l=lat
मानद मानद pos=a,g=m,c=8,n=s