Original

दृष्ट्वा च तां सभां दिव्यां दिव्यपुष्पफलान्विताम् ।अश्वांस्तित्तिरकल्माषान्रत्नानि विविधानि च ॥ १२ ॥

Segmented

दृष्ट्वा च ताम् सभाम् दिव्याम् दिव्य-पुष्प-फल-अन्विताम् अश्वान् तित्तिर-कल्माषान् रत्नानि विविधानि च

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
दिव्य दिव्य pos=a,comp=y
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
अन्विताम् अन्वित pos=a,g=f,c=2,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
तित्तिर तित्तिर pos=n,comp=y
कल्माषान् कल्माष pos=a,g=m,c=2,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i