Original

दुर्योधन उवाच ।दश तानि सहस्राणि स्नातकानां महात्मनाम् ।भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ॥ ११ ॥

Segmented

दुर्योधन उवाच दश तानि सहस्राणि स्नातकानाम् महात्मनाम् भुञ्जते रुक्म-पात्री युधिष्ठिर-निवेशने

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दश दशन् pos=n,g=n,c=1,n=s
तानि तद् pos=n,g=n,c=1,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
स्नातकानाम् स्नातक pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
भुञ्जते भुज् pos=v,p=3,n=s,l=lat
रुक्म रुक्म pos=n,comp=y
पात्री पात्री pos=n,g=f,c=7,n=p
युधिष्ठिर युधिष्ठिर pos=n,comp=y
निवेशने निवेशन pos=n,g=n,c=7,n=s