Original

आच्छादयसि प्रावारानश्नासि पिशितोदनम् ।आजानेया वहन्ति त्वां कस्माच्छोचसि पुत्रक ॥ १० ॥

Segmented

आच्छादयसि प्रावारान् अश्नासि पिशितोदनम् आजानेया वहन्ति त्वाम् कस्मात् शोचसि पुत्रक

Analysis

Word Lemma Parse
आच्छादयसि आच्छादय् pos=v,p=2,n=s,l=lat
प्रावारान् प्रावार pos=a,g=m,c=2,n=p
अश्नासि अश् pos=v,p=2,n=s,l=lat
पिशितोदनम् पिशितोदन pos=n,g=n,c=2,n=s
आजानेया आजानेय pos=n,g=m,c=1,n=p
वहन्ति वह् pos=v,p=3,n=p,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
कस्मात् कस्मात् pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat
पुत्रक पुत्रक pos=n,g=m,c=8,n=s