Original

सद्भिराचरितं पूर्वं यथावदनुयायिनम् ।अपृच्छद्वसुहोमस्तं राजन्किं करवाणि ते ॥ ९ ॥

Segmented

सद्भिः आचरितम् पूर्वम् यथावद् अनुयायिनम् अपृच्छद् वसुहोमः तम् राजन् किम् करवाणि ते

Analysis

Word Lemma Parse
सद्भिः सत् pos=a,g=m,c=3,n=p
आचरितम् आचर् pos=va,g=m,c=2,n=s,f=part
पूर्वम् पूर्वम् pos=i
यथावद् यथावत् pos=i
अनुयायिनम् अनुयायिन् pos=a,g=m,c=2,n=s
अपृच्छद् प्रच्छ् pos=v,p=3,n=s,l=lan
वसुहोमः वसुहोम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s