Original

वसुहोमोऽपि राज्ञो वै गामर्घ्यं च न्यवेदयत् ।अष्टाङ्गस्य च राज्यस्य पप्रच्छ कुशलं तदा ॥ ८ ॥

Segmented

वसुहोमो ऽपि राज्ञो वै गाम् अर्घ्यम् च न्यवेदयत् अष्ट-अङ्गस्य च राज्यस्य पप्रच्छ कुशलम् तदा

Analysis

Word Lemma Parse
वसुहोमो वसुहोम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
राज्ञो राजन् pos=n,g=m,c=6,n=s
वै वै pos=i
गाम् गो pos=n,g=,c=2,n=s
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
pos=i
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
अष्ट अष्टन् pos=n,comp=y
अङ्गस्य अङ्ग pos=n,g=n,c=6,n=s
pos=i
राज्यस्य राज्य pos=n,g=n,c=6,n=s
पप्रच्छ प्रच्छ् pos=v,p=1,n=s,l=lit
कुशलम् कुशल pos=n,g=n,c=2,n=s
तदा तदा pos=i