Original

सोऽभिसृत्य तु मान्धाता वसुहोमं नराधिपम् ।दृष्ट्वा प्रकृष्टं तपसा विनयेनाभ्यतिष्ठत ॥ ७ ॥

Segmented

सो ऽभिसृत्य तु मान्धाता वसुहोमम् नराधिपम् दृष्ट्वा प्रकृष्टम् तपसा विनयेन अभ्यतिष्ठत

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिसृत्य अभिसृ pos=vi
तु तु pos=i
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
वसुहोमम् वसुहोम pos=n,g=m,c=2,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रकृष्टम् प्रकृष् pos=va,g=m,c=2,n=s,f=part
तपसा तपस् pos=n,g=n,c=3,n=s
विनयेन विनय pos=n,g=m,c=3,n=s
अभ्यतिष्ठत अभिष्ठा pos=v,p=3,n=s,l=lan