Original

तं कदाचिददीनात्मा सखा शक्रस्य मानितः ।अभ्यागच्छन्महीपालो मान्धाता शत्रुकर्शनः ॥ ६ ॥

Segmented

तम् कदाचिद् अदीन-आत्मा सखा शक्रस्य मानितः अभ्यागच्छत् महीपालः मान्धाता शत्रु-कर्शनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कदाचिद् कदाचिद् pos=i
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
मानितः मानय् pos=va,g=m,c=1,n=s,f=part
अभ्यागच्छत् अभ्यागम् pos=v,p=3,n=s,l=lan
महीपालः महीपाल pos=n,g=m,c=1,n=s
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s