Original

इति ते सर्वमाख्यातं यो दण्डो मनुजर्षभ ।नियन्ता सर्वलोकस्य धर्माक्रान्तस्य भारत ॥ ५५ ॥

Segmented

इति ते सर्वम् आख्यातम् यो दण्डो मनुज-ऋषभ नियन्ता सर्व-लोकस्य धर्म-आक्रान्तस्य भारत

Analysis

Word Lemma Parse
इति इति pos=i
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
दण्डो दण्ड pos=n,g=m,c=1,n=s
मनुज मनुज pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
नियन्ता नियन्तृ pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
आक्रान्तस्य आक्रम् pos=va,g=m,c=6,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s