Original

भीष्म उवाच ।इतीदं वसुहोमस्य शृणुयाद्यो मतं नरः ।श्रुत्वा च सम्यग्वर्तेत स कामानाप्नुयान्नृपः ॥ ५४ ॥

Segmented

भीष्म उवाच इति इदम् वसुहोमस्य शृणुयाद् यो मतम् नरः श्रुत्वा च सम्यग् वर्तेत स कामान् आप्नुयात् नृपः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वसुहोमस्य वसुहोम pos=n,g=m,c=6,n=s
शृणुयाद् श्रु pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
मतम् मत pos=n,g=n,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
pos=i
सम्यग् सम्यक् pos=i
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
कामान् काम pos=n,g=m,c=2,n=p
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin
नृपः नृप pos=n,g=m,c=1,n=s