Original

देवदेवः शिवः शर्वो जागर्ति सततं प्रभुः ।कपर्दी शंकरो रुद्रो भवः स्थाणुरुमापतिः ॥ ५२ ॥

Segmented

देवदेवः शिवः शर्वो जागर्ति सततम् प्रभुः कपर्दी शंकरो रुद्रो भवः स्थाणुः उमापतिः

Analysis

Word Lemma Parse
देवदेवः देवदेव pos=n,g=m,c=1,n=s
शिवः शिव pos=n,g=m,c=1,n=s
शर्वो शर्व pos=n,g=m,c=1,n=s
जागर्ति जागृ pos=v,p=3,n=s,l=lat
सततम् सततम् pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s
कपर्दी कपर्दिन् pos=n,g=m,c=1,n=s
शंकरो शंकर pos=n,g=m,c=1,n=s
रुद्रो रुद्र pos=n,g=m,c=1,n=s
भवः भव pos=n,g=m,c=1,n=s
स्थाणुः स्थाणु pos=n,g=m,c=1,n=s
उमापतिः उमापति pos=n,g=m,c=1,n=s