Original

प्रजा जाग्रति लोकेऽस्मिन्दण्डो जागर्ति तासु च ।सर्वसंक्षेपको दण्डः पितामहसमः प्रभुः ॥ ५० ॥

Segmented

प्रजा जाग्रति लोके ऽस्मिन् दण्डो जागर्ति तासु च सर्व-संक्षेपकः दण्डः पितामह-समः प्रभुः

Analysis

Word Lemma Parse
प्रजा प्रजा pos=n,g=f,c=1,n=p
जाग्रति जागृ pos=v,p=3,n=p,l=lat
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
दण्डो दण्ड pos=n,g=m,c=1,n=s
जागर्ति जागृ pos=v,p=3,n=s,l=lat
तासु तद् pos=n,g=f,c=7,n=p
pos=i
सर्व सर्व pos=n,comp=y
संक्षेपकः संक्षेपक pos=a,g=m,c=1,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
पितामह पितामह pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s