Original

स तत्र बहुभिर्युक्तः सदा श्रुतिमयैर्गुणैः ।ब्राह्मणानामनुमतो देवर्षिसदृशोऽभवत् ॥ ५ ॥

Segmented

स तत्र बहुभिः युक्तः सदा श्रुति-मयैः गुणैः ब्राह्मणानाम् अनुमतो देव-ऋषि-सदृशः ऽभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i
श्रुति श्रुति pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
अनुमतो अनुमन् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सदृशः सदृश pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan