Original

देवेभ्यो ब्राह्मणा लोके जाग्रतीत्युपधारय ।ब्राह्मणेभ्यश्च राजन्या लोकान्रक्षन्ति धर्मतः ।स्थावरं जङ्गमं चैव क्षत्रियेभ्यः सनातनम् ॥ ४९ ॥

Segmented

देवेभ्यो ब्राह्मणा लोके जाग्रति इति उपधारय ब्राह्मणेभ्यः च राजन्या लोकान् रक्षन्ति धर्मतः स्थावरम् जङ्गमम् च एव क्षत्रियेभ्यः सनातनम्

Analysis

Word Lemma Parse
देवेभ्यो देव pos=n,g=m,c=5,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
जाग्रति जागृ pos=v,p=3,n=p,l=lat
इति इति pos=i
उपधारय उपधारय् pos=v,p=2,n=s,l=lot
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=5,n=p
pos=i
राजन्या राजन्य pos=n,g=m,c=1,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
धर्मतः धर्म pos=n,g=m,c=5,n=s
स्थावरम् स्थावर pos=a,g=n,c=1,n=s
जङ्गमम् जङ्गम pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
क्षत्रियेभ्यः क्षत्रिय pos=n,g=m,c=4,n=p
सनातनम् सनातन pos=a,g=n,c=1,n=s