Original

विश्वेदेवाः शिवाच्चापि विश्वेभ्यश्च तथर्षयः ।ऋषिभ्यो भगवान्सोमः सोमाद्देवाः सनातनाः ॥ ४८ ॥

Segmented

विश्वेदेवाः शिवात् च अपि विश्वेभ्यः च तथा ऋषयः ऋषिभ्यो भगवान् सोमः सोमाद् देवाः सनातनाः

Analysis

Word Lemma Parse
विश्वेदेवाः विश्वेदेव pos=n,g=m,c=1,n=p
शिवात् शिव pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
विश्वेभ्यः विश्व pos=n,g=m,c=5,n=p
pos=i
तथा तथा pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
ऋषिभ्यो ऋषि pos=n,g=m,c=5,n=p
भगवान् भगवत् pos=a,g=m,c=1,n=s
सोमः सोम pos=n,g=m,c=1,n=s
सोमाद् सोम pos=n,g=m,c=5,n=s
देवाः देव pos=n,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p