Original

ब्रह्मा पितामहस्तस्माज्जागर्ति प्रभुरव्ययः ।पितामहान्महादेवो जागर्ति भगवाञ्शिवः ॥ ४७ ॥

Segmented

ब्रह्मा पितामहः तस्मात् जागर्ति प्रभुः अव्ययः पितामहात् महादेवः जागर्ति भगवाञ् शिवः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
जागर्ति जागृ pos=v,p=3,n=s,l=lat
प्रभुः प्रभु pos=n,g=m,c=1,n=s
अव्ययः अव्यय pos=a,g=m,c=1,n=s
पितामहात् पितामह pos=n,g=m,c=5,n=s
महादेवः महादेव pos=n,g=m,c=1,n=s
जागर्ति जागृ pos=v,p=3,n=s,l=lat
भगवाञ् भगवन्त् pos=n,g=m,c=1,n=s
शिवः शिव pos=n,g=m,c=1,n=s