Original

जागर्ति निरृतिर्देवी ज्योतींषि निरृतेरपि ।वेदाः प्रतिष्ठा ज्योतिर्भ्यस्ततो हयशिराः प्रभुः ॥ ४६ ॥

Segmented

जागर्ति निरृतिः देवी ज्योतींषि निरृतेः अपि वेदाः प्रतिष्ठा ज्योतिस् ततस् हयशिराः प्रभुः

Analysis

Word Lemma Parse
जागर्ति जागृ pos=v,p=3,n=s,l=lat
निरृतिः निरृति pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
ज्योतींषि ज्योतिस् pos=n,g=n,c=1,n=p
निरृतेः निरृति pos=n,g=f,c=5,n=s
अपि अपि pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
प्रतिष्ठा प्रतिष्ठा pos=n,g=f,c=1,n=s
ज्योतिस् ज्योतिस् pos=n,g=n,c=5,n=p
ततस् ततस् pos=i
हयशिराः हयशिरस् pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s