Original

ओषध्यस्तेजसस्तस्मादोषधिभ्यश्च पर्वताः ।पर्वतेभ्यश्च जागर्ति रसो रसगुणात्तथा ॥ ४५ ॥

Segmented

ओषधीः तेजसः तस्मात् ओषधि च पर्वताः पर्वतेभ्यः च जागर्ति रसो रस-गुणात् तथा

Analysis

Word Lemma Parse
ओषधीः ओषधी pos=n,g=f,c=1,n=p
तेजसः तेजस् pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
ओषधि ओषधि pos=n,g=f,c=5,n=p
pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p
पर्वतेभ्यः पर्वत pos=n,g=m,c=5,n=p
pos=i
जागर्ति जागृ pos=v,p=3,n=s,l=lat
रसो रस pos=n,g=m,c=1,n=s
रस रस pos=n,comp=y
गुणात् गुण pos=n,g=m,c=5,n=s
तथा तथा pos=i