Original

आनुपूर्व्या च दण्डोऽसौ प्रजा जागर्ति पालयन् ।इन्द्रो जागर्ति भगवानिन्द्रादग्निर्विभावसुः ॥ ४२ ॥

Segmented

आनुपूर्व्या च दण्डो ऽसौ प्रजा जागर्ति पालयन् इन्द्रो जागर्ति भगवान् इन्द्राद् अग्निः विभावसुः

Analysis

Word Lemma Parse
आनुपूर्व्या आनुपूर्व pos=n,g=f,c=3,n=s
pos=i
दण्डो दण्ड pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
जागर्ति जागृ pos=v,p=3,n=s,l=lat
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
इन्द्रो इन्द्र pos=n,g=m,c=1,n=s
जागर्ति जागृ pos=v,p=3,n=s,l=lat
भगवान् भगवत् pos=a,g=m,c=1,n=s
इन्द्राद् इन्द्र pos=n,g=m,c=5,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
विभावसुः विभावसु pos=n,g=m,c=1,n=s