Original

विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया ।दुर्वाचा निग्रहो बन्धो हिरण्यं बाह्यतःक्रिया ॥ ४० ॥

Segmented

विभज्य दण्डः कर्तव्यो धर्मेण न यदृच्छया दुर्वाचा निग्रहो बन्धो हिरण्यम् बाह्यतस् क्रिया

Analysis

Word Lemma Parse
विभज्य विभज् pos=vi
दण्डः दण्ड pos=n,g=m,c=1,n=s
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
धर्मेण धर्म pos=n,g=m,c=3,n=s
pos=i
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
दुर्वाचा दुर्वाच् pos=a,g=m,c=3,n=s
निग्रहो निग्रह pos=n,g=m,c=1,n=s
बन्धो बन्ध pos=n,g=m,c=1,n=s
हिरण्यम् हिरण्य pos=n,g=n,c=1,n=s
बाह्यतस् बाह्यतस् pos=i
क्रिया क्रिया pos=n,g=f,c=1,n=s