Original

तदाप्रभृति राजेन्द्र ऋषिभिः संशितव्रतैः ।मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्रसेवितः ॥ ४ ॥

Segmented

तदा प्रभृति राज-इन्द्र ऋषिभिः संशित-व्रतैः मुञ्जपृष्ठ इति प्रोक्तः स देशो रुद्र-सेवितः

Analysis

Word Lemma Parse
तदा तदा pos=i
प्रभृति प्रभृति pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
संशित संशित pos=a,comp=y
व्रतैः व्रत pos=n,g=m,c=3,n=p
मुञ्जपृष्ठ मुञ्जपृष्ठ pos=n,g=m,c=1,n=s
इति इति pos=i
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
देशो देश pos=n,g=m,c=1,n=s
रुद्र रुद्र pos=n,comp=y
सेवितः सेव् pos=va,g=m,c=1,n=s,f=part