Original

क्षुपस्तु मनवे प्रादादादित्यतनयाय च ।पुत्रेभ्यः श्राद्धदेवस्तु सूक्ष्मधर्मार्थकारणात् ।तं ददौ सूर्यपुत्रस्तु मनुर्वै रक्षणात्मकम् ॥ ३९ ॥

Segmented

क्षुपः तु मनवे प्रादाद् आदित्य-तनयाय च पुत्रेभ्यः श्राद्धदेवः तु सूक्ष्म-धर्म-अर्थ-कारणात् तम् ददौ सूर्य-पुत्रः तु मनुः वै रक्षण-आत्मकम्

Analysis

Word Lemma Parse
क्षुपः क्षुप pos=n,g=m,c=1,n=s
तु तु pos=i
मनवे मनु pos=n,g=m,c=4,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
आदित्य आदित्य pos=n,comp=y
तनयाय तनय pos=n,g=m,c=4,n=s
pos=i
पुत्रेभ्यः पुत्र pos=n,g=m,c=4,n=p
श्राद्धदेवः श्राद्धदेव pos=n,g=m,c=1,n=s
तु तु pos=i
सूक्ष्म सूक्ष्म pos=a,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
सूर्य सूर्य pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
मनुः मनु pos=n,g=m,c=1,n=s
वै वै pos=i
रक्षण रक्षण pos=n,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s