Original

भृगुर्ददावृषिभ्यस्तु तं दण्डं धर्मसंहितम् ।ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च ॥ ३८ ॥

Segmented

भृगुः ददाव् ऋषिभ्यः तु तम् दण्डम् धर्म-संहितम् ऋषयो लोकपालेभ्यो लोकपालाः क्षुपाय च

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
ददाव् दा pos=v,p=3,n=s,l=lit
ऋषिभ्यः ऋषि pos=n,g=m,c=4,n=p
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दण्डम् दण्ड pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=m,c=2,n=s,f=part
ऋषयो ऋषि pos=n,g=m,c=1,n=p
लोकपालेभ्यो लोकपाल pos=n,g=m,c=4,n=p
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p
क्षुपाय क्षुप pos=n,g=m,c=4,n=s
pos=i