Original

तमेकं ब्रह्मणः पुत्रमनुजातं क्षुपं ददौ ।प्रजानामधिपं श्रेष्ठं सर्वधर्मभृतामपि ॥ ३५ ॥

Segmented

तम् एकम् ब्रह्मणः पुत्रम् अनुजातम् क्षुपम् ददौ प्रजानाम् अधिपम् श्रेष्ठम् सर्व-धर्म-भृताम् अपि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अनुजातम् अनुजन् pos=va,g=m,c=2,n=s,f=part
क्षुपम् क्षुप pos=n,g=m,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अधिपम् अधिप pos=n,g=m,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
अपि अपि pos=i