Original

कालं सर्वेशमकरोत्संहारविनयात्मकम् ।मृत्योश्चतुर्विभागस्य दुःखस्य च सुखस्य च ॥ ३३ ॥

Segmented

कालम् सर्व-ईशम् अकरोत् संहार-विनय-आत्मकम् मृत्युनः चतुः-विभागस्य दुःखस्य च सुखस्य च

Analysis

Word Lemma Parse
कालम् काल pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
ईशम् ईश pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
संहार संहार pos=n,comp=y
विनय विनय pos=n,comp=y
आत्मकम् आत्मक pos=a,g=m,c=2,n=s
मृत्युनः मृत्यु pos=n,g=m,c=6,n=s
चतुः चतुर् pos=n,comp=y
विभागस्य विभाग pos=n,g=m,c=6,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
pos=i
सुखस्य सुख pos=n,g=n,c=6,n=s
pos=i