Original

वीरुधामंशुमन्तं च भूतानां च प्रभुं वरम् ।कुमारं द्वादशभुजं स्कन्दं राजानमादिशत् ॥ ३२ ॥

Segmented

वीरुधाम् अंशुमन्तम् च भूतानाम् च प्रभुम् वरम् कुमारम् द्वादश-भुजम् स्कन्दम् राजानम् आदिशत्

Analysis

Word Lemma Parse
वीरुधाम् वीरुध् pos=n,g=f,c=6,n=p
अंशुमन्तम् अंशुमन्त् pos=n,g=m,c=2,n=s
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
वरम् वर pos=a,g=m,c=2,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
द्वादश द्वादशन् pos=n,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s
स्कन्दम् स्कन्द pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
आदिशत् आदिश् pos=v,p=3,n=s,l=lan