Original

तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते ।यत्र मुञ्जवटे रामो जटाहरणमादिशत् ॥ ३ ॥

Segmented

तत्र शृङ्गे हिमवतो मेरौ कनकपर्वते यत्र मुञ्जवटे रामो जटा-हरणम् आदिशत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
हिमवतो हिमवन्त् pos=n,g=m,c=6,n=s
मेरौ मेरु pos=n,g=m,c=7,n=s
कनकपर्वते कनकपर्वत pos=n,g=m,c=7,n=s
यत्र यत्र pos=i
मुञ्जवटे मुञ्जवट pos=n,g=n,c=7,n=s
रामो राम pos=n,g=m,c=1,n=s
जटा जटा pos=n,comp=y
हरणम् हरण pos=n,g=n,c=2,n=s
आदिशत् आदिश् pos=v,p=3,n=s,l=lan