Original

अपां राज्ये सुराणां च विदधे वरुणं प्रभुम् ।मृत्युं प्राणेश्वरमथो तेजसां च हुताशनम् ॥ २९ ॥

Segmented

अपाम् राज्ये सुराणाम् च विदधे वरुणम् प्रभुम् मृत्युम् प्राणेश्वरम् अथो तेजसाम् च हुताशनम्

Analysis

Word Lemma Parse
अपाम् अप् pos=n,g=n,c=6,n=p
राज्ये राज्य pos=n,g=n,c=7,n=s
सुराणाम् सुरा pos=n,g=f,c=6,n=p
pos=i
विदधे विधा pos=v,p=3,n=s,l=lit
वरुणम् वरुण pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
प्राणेश्वरम् प्राणेश्वर pos=n,g=m,c=2,n=s
अथो अथो pos=i
तेजसाम् तेजस् pos=n,g=n,c=6,n=p
pos=i
हुताशनम् हुताशन pos=n,g=m,c=2,n=s