Original

धनानां रक्षसां चापि कुबेरमपि चेश्वरम् ।पर्वतानां पतिं मेरुं सरितां च महोदधिम् ॥ २८ ॥

Segmented

धनानाम् रक्षसाम् च अपि कुबेरम् अपि च ईश्वरम् पर्वतानाम् पतिम् मेरुम् सरिताम् च महा-उदधिम्

Analysis

Word Lemma Parse
धनानाम् धन pos=n,g=n,c=6,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
pos=i
अपि अपि pos=i
कुबेरम् कुबेर pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
पर्वतानाम् पर्वत pos=n,g=m,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s
मेरुम् मेरु pos=n,g=m,c=2,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
pos=i
महा महत् pos=a,comp=y
उदधिम् उदधि pos=n,g=m,c=2,n=s