Original

तस्माच्च धर्मचरणां नीतिं देवीं सरस्वतीम् ।असृजद्दण्डनीतिः सा त्रिषु लोकेषु विश्रुता ॥ २५ ॥

Segmented

तस्मात् च धर्म-चरणाम् नीतिम् देवीम् सरस्वतीम् असृजद् दण्ड-नीतिः सा त्रिषु लोकेषु विश्रुता

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=m,c=5,n=s
pos=i
धर्म धर्म pos=n,comp=y
चरणाम् चरण pos=n,g=f,c=2,n=s
नीतिम् नीति pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
असृजद् सृज् pos=v,p=3,n=s,l=lan
दण्ड दण्ड pos=n,comp=y
नीतिः नीति pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुता विश्रु pos=va,g=f,c=1,n=s,f=part