Original

ततः स भगवान्ध्यात्वा चिरं शूलजटाधरः ।आत्मानमात्मना दण्डमसृजद्देवसत्तमः ॥ २४ ॥

Segmented

ततः स भगवान् ध्यात्वा चिरम् शूल-जटा-धरः आत्मानम् आत्मना दण्डम् असृजद् देव-सत्तमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
ध्यात्वा ध्या pos=vi
चिरम् चिरम् pos=i
शूल शूल pos=n,comp=y
जटा जटा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
दण्डम् दण्ड pos=n,g=m,c=2,n=s
असृजद् सृज् pos=v,p=3,n=s,l=lan
देव देव pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s