Original

अत्र साध्वनुकम्पां वै कर्तुमर्हसि केवलम् ।संकरो न भवेदत्र यथा वै तद्विधीयताम् ॥ २३ ॥

Segmented

अत्र साधु-अनुकम्पाम् वै कर्तुम् अर्हसि केवलम् संकरो न भवेद् अत्र यथा वै तद् विधीयताम्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
साधु साधु pos=a,comp=y
अनुकम्पाम् अनुकम्पा pos=n,g=f,c=2,n=s
वै वै pos=i
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
केवलम् केवलम् pos=i
संकरो संकर pos=n,g=m,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अत्र अत्र pos=i
यथा यथा pos=i
वै वै pos=i
तद् तद् pos=n,g=n,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot