Original

पेयापेयं कुतः सिद्धिर्हिंसन्ति च परस्परम् ।गम्यागम्यं तदा नासीत्परस्वं स्वं च वै समम् ॥ २० ॥

Segmented

पेय-अपेयम् कुतः सिद्धिः हिंसन्ति च परस्परम् गन्तव्य-अगम्यम् तदा न आसीत् पर-स्वम् स्वम् च वै समम्

Analysis

Word Lemma Parse
पेय पा pos=va,comp=y,f=krtya
अपेयम् अपेय pos=a,g=n,c=1,n=s
कुतः कुतस् pos=i
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
हिंसन्ति हिंस् pos=v,p=3,n=p,l=lat
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
गन्तव्य गम् pos=va,comp=y,f=krtya
अगम्यम् अगम्य pos=a,g=n,c=1,n=s
तदा तदा pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पर पर pos=n,comp=y
स्वम् स्व pos=n,g=n,c=1,n=s
स्वम् स्व pos=n,g=n,c=1,n=s
pos=i
वै वै pos=i
समम् सम pos=n,g=n,c=1,n=s