Original

स राजा धर्मनित्यः सन्सह पत्न्या महातपाः ।मुञ्जपृष्ठं जगामाथ देवर्षिगणपूजितम् ॥ २ ॥

Segmented

स राजा धर्म-नित्यः सन् सह पत्न्या महा-तपाः मुञ्जपृष्ठम् जगाम अथ देव-ऋषि-गण-पूजितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
पत्न्या पत्नी pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
मुञ्जपृष्ठम् मुञ्जपृष्ठ pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
गण गण pos=n,comp=y
पूजितम् पूजय् pos=va,g=m,c=2,n=s,f=part