Original

तस्मिन्नन्तर्हिते चाथ प्रजानां संकरोऽभवत् ।नैव कार्यं न चाकार्यं भोज्याभोज्यं न विद्यते ॥ १९ ॥

Segmented

न एव कार्यम् न च अकार्यम् भोज्य-अभोज्यम् न विद्यते

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
कार्यम् कार्य pos=n,g=n,c=1,n=s
pos=i
pos=i
अकार्यम् अकार्य pos=n,g=n,c=1,n=s
भोज्य भुज् pos=va,comp=y,f=krtya
अभोज्यम् अभोज्य pos=a,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat