Original

तस्मिन्प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिवर्षभ ।हृष्टरूपप्रचारत्वाद्दण्डः सोऽन्तर्हितोऽभवत् ॥ १८ ॥

Segmented

तस्मिन् प्रवृत्ते सत्रे तु ब्रह्मणः पार्थिव-ऋषभ हृष्ट-रूप-प्रचार-त्वात् दण्डः सो ऽन्तर्हितो ऽभवत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
प्रवृत्ते प्रवृत् pos=va,g=n,c=7,n=s,f=part
सत्रे सत्त्र pos=n,g=n,c=7,n=s
तु तु pos=i
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
पार्थिव पार्थिव pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
हृष्ट हृष् pos=va,comp=y,f=part
रूप रूप pos=n,comp=y
प्रचार प्रचार pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽन्तर्हितो अन्तर्धा pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan