Original

स क्षुपो नाम संभूतः प्रजापतिररिंदम ।ऋत्विगासीत्तदा राजन्यज्ञे तस्य महात्मनः ॥ १७ ॥

Segmented

स क्षुपो नाम सम्भूतः प्रजापतिः अरिंदम ऋत्विग् आसीत् तदा राजन् यज्ञे तस्य महात्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
क्षुपो क्षुप pos=n,g=m,c=1,n=s
नाम नाम pos=i
सम्भूतः सम्भू pos=va,g=m,c=1,n=s,f=part
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
ऋत्विग् ऋत्विज् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s