Original

स गर्भं शिरसा देवो वर्षपूगानधारयत् ।पूर्णे वर्षसहस्रे तु स गर्भः क्षुवतोऽपतत् ॥ १६ ॥

Segmented

स गर्भम् शिरसा देवो वर्ष-पूगान् अधारयत् पूर्णे वर्ष-सहस्रे तु स गर्भः क्षुवतो ऽपतत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
देवो देव pos=n,g=m,c=1,n=s
वर्ष वर्ष pos=n,comp=y
पूगान् पूग pos=n,g=m,c=2,n=p
अधारयत् धारय् pos=v,p=3,n=s,l=lan
पूर्णे पृ pos=va,g=n,c=7,n=s,f=part
वर्ष वर्ष pos=n,comp=y
सहस्रे सहस्र pos=n,g=n,c=7,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
गर्भः गर्भ pos=n,g=m,c=1,n=s
क्षुवतो क्षु pos=va,g=m,c=6,n=s,f=part
ऽपतत् पत् pos=v,p=3,n=s,l=lan