Original

ब्रह्मा यियक्षुर्भगवान्सर्वलोकपितामहः ।ऋत्विजं नात्मना तुल्यं ददर्शेति हि नः श्रुतम् ॥ १५ ॥

Segmented

ब्रह्मा यियक्षुः भगवान् सर्व-लोक-पितामहः ऋत्विजम् न आत्मना तुल्यम् ददर्श इति हि नः श्रुतम्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
यियक्षुः यियक्षु pos=a,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
ऋत्विजम् ऋत्विज् pos=n,g=m,c=2,n=s
pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
इति इति pos=i
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part