Original

कथं क्षत्रियसंस्थश्च दण्डः संप्रत्यवस्थितः ।ब्रूहि मे सुमहाप्राज्ञ ददाम्याचार्यवेतनम् ॥ १३ ॥

Segmented

कथम् क्षत्रिय-संस्थः च दण्डः संप्रत्यवस्थितः ब्रूहि मे सु महा-प्राज्ञैः ददामि आचार्य-वेतनम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
क्षत्रिय क्षत्रिय pos=n,comp=y
संस्थः संस्था pos=n,g=m,c=1,n=s
pos=i
दण्डः दण्ड pos=n,g=m,c=1,n=s
संप्रत्यवस्थितः संप्रत्यवस्था pos=va,g=m,c=1,n=s,f=part
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
सु सु pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
ददामि दा pos=v,p=1,n=s,l=lat
आचार्य आचार्य pos=n,comp=y
वेतनम् वेतन pos=n,g=n,c=2,n=s