Original

तदहं श्रोतुमिच्छामि दण्ड उत्पद्यते कथम् ।किं वापि पूर्वं जागर्ति किं वा परममुच्यते ॥ १२ ॥

Segmented

तद् अहम् श्रोतुम् इच्छामि दण्ड उत्पद्यते कथम् किम् वा अपि पूर्वम् जागर्ति किम् वा परमम् उच्यते

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
दण्ड दण्ड pos=n,g=m,c=1,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
कथम् कथम् pos=i
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
पूर्वम् पूर्वम् pos=i
जागर्ति जागृ pos=v,p=3,n=s,l=lat
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
परमम् परम pos=a,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat