Original

बृहस्पतेर्मतं राजन्नधीतं सकलं त्वया ।तथैवौशनसं शास्त्रं विज्ञातं ते नराधिप ॥ ११ ॥

Segmented

बृहस्पतेः मतम् राजन्न् अधीतम् सकलम् त्वया तथा एव औशनसम् शास्त्रम् विज्ञातम् ते नराधिप

Analysis

Word Lemma Parse
बृहस्पतेः बृहस्पति pos=n,g=m,c=6,n=s
मतम् मत pos=n,g=n,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अधीतम् अधी pos=va,g=n,c=1,n=s,f=part
सकलम् सकल pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
तथा तथा pos=i
एव एव pos=i
औशनसम् औशनस pos=a,g=n,c=1,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
विज्ञातम् विज्ञा pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s