Original

सोऽब्रवीत्परमप्रीतो मान्धाता राजसत्तमम् ।वसुहोमं महाप्राज्ञमासीनं कुरुनन्दन ॥ १० ॥

Segmented

सो ऽब्रवीत् परम-प्रीतः मान्धाता राज-सत्तमम् वसुहोमम् महा-प्राज्ञम् आसीनम् कुरु-नन्दन

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
वसुहोमम् वसुहोम pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s