Original

धर्मस्याख्या महाराज व्यवहार इतीष्यते ।तस्य लोपः कथं न स्याल्लोकेष्ववहितात्मनः ।इत्यर्थं व्यवहारस्य व्यवहारत्वमिष्यते ॥ ९ ॥

Segmented

धर्मस्य आख्या महा-राज व्यवहार इति इष्यते तस्य लोपः कथम् न स्याल् लोकेषु अवहित-आत्मनः इति अर्थम् व्यवहारस्य व्यवहार-त्वम् इष्यते

Analysis

Word Lemma Parse
धर्मस्य धर्म pos=n,g=m,c=6,n=s
आख्या आख्या pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
व्यवहार व्यवहार pos=n,g=m,c=1,n=s
इति इति pos=i
इष्यते इष् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
लोपः लोप pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
pos=i
स्याल् अस् pos=v,p=3,n=s,l=vidhilin
लोकेषु लोक pos=n,g=m,c=7,n=p
अवहित अवधा pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
इति इति pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
व्यवहारस्य व्यवहार pos=n,g=m,c=6,n=s
व्यवहार व्यवहार pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat